CTET Sanskrit Pedagogy: कुछ ही दिनों बाद होने वाली सीटेट परीक्षा में पूछे जा सकते हैं ‘संस्कृत पेडागॉजी’ के कुछ ऐसे प्रश्न!

CTET Sanskrit Pedagogy Important Questions: टीचिंग के क्षेत्र में रुचि रखने वाले लाखों अभ्यर्थियों के लिए केंद्रीय शिक्षक पात्रता परीक्षा एक सुनहरा अवसर है। इस परीक्षा में क्वालीफाई उम्मीदवार केंद्रीय विद्यालय नवोदय विद्यालय में होने वाली शिक्षकों की नियुक्ति प्रक्रिया में आवेदन कर सकते हैं, जो कि सीटेट परीक्षा क्वालीफाई किए हैं। अगर आप भी इन विद्यालय में सरकारी शिक्षक के रूप में अपना कैरियर बनाना चाहते हैं, और दिसंबर में होने वाली सीटेट परीक्षा में सम्मिलित होने जा रहे हैं तो यहां पर हम आपके लिए संस्कृत पेडागॉजी से संबंधित मॉडल प्रश्न साझा कर रहे हैं। जिसका अभ्यास आपको परीक्षा में बेहतर परिणाम दिलाने में मददगार साबित हो सकता है।

केंद्रीय शिक्षक पात्रता परीक्षा की दृष्टि से महत्वपूर्ण है संस्कृत शिक्षण शास्त्र के यह सवालSanskrit Pedagogy Important MCQ For CTET Exam 2022

1. शिशवः एकभाषाज्ञानेन एकाधिकभाषाज्ञानेन वा सार्धं विद्यालयम् आयान्ति एकाधिकभाषाज्ञानं शिशून् उपकरोति

A. अन्यभाषाणां नवविषयाणां च सौकर्येण अधिगमे।

B. अन्तः-सांस्कृतिक-अवबोधने राष्ट्रनीति-अवबोधने च ।

C. संवेदनशीलः भवितुम् अन्येभ्यः छात्रेभ्यः मेलनं च वारणाय।

D. उच्चाङ्कान् प्राप्तुं तद्भाषाणां लिपि-अवबोधने ।

Ans- B

2. चॉम्स्कीमतानुसारं मानवमस्तिष्के निहिता नियमावली कथ्यते

A. व्याकरण मञ्जूषा ( Grammar Box)

B. सार्वत्रिक व्याकरणम् (Universal Grammar)

C. समेकित व्याकरणम् (Integrated Grammar)

D. नियम पुस्तिका (Rule-Book)

Ans- D

3. भाषाविकासस्य संज्ञान-सिद्धान्तः (Cognitive Theory) प्रस्तौति यत्-

A. भाषा व्यक्तेः (Innate Capacity) सहजयोग्यता अस्ति ।

B. भाषा पुरस्कारदण्डाभ्याम् (Reward and Punishment) शिक्ष्यते ।

C. भाषा समाजे सम्पर्केण शिक्ष्यते ।

D. भाषा  बालकस्य भाषणात् पूर्वं विचारावबोधने आश्रिता (Understanding of Concept) अस्ति

Ans- D

4. ………….. अस्मान् गूढार्थम् अवगन्तुम् सङ्केतं ददाति ।

A. विस्तृतम् अध्ययनम्

B. उच्चैः पठनम्

C. गहन अध्ययनम्

D. निर्दिष्ट अध्ययनम्

Ans- C

5. भाषाशिक्षणस्य प्रारम्भिकवर्षेषु काचित् अध्यापिका स्वकक्षायाः प्रारम्भः ‘वृत्तकाल’ (Circle Time) क्रियया करोति । अस्यां क्रियायां सा प्रत्येकं छात्रं कस्मिन्नपि विशिष्टविषये वक्तुम् अवसरं प्रददाति । एषा प्रक्रिया निम्नलिखितेषु कस्मै प्रयोजनाय महत्त्वपूर्णम् अस्ति।

A. पठन- योग्यतावर्धनाय

B. वर्णमालायाः अभिज्ञानाय

C. आकस्मिक साक्षरतायै (Emergent literacy)

D. अर्थबोधनार्थं पाठस्य पठनम्

Ans- C

6. अर्थ-मापन प्रक्रिया (Semantic mapping Strategy) कस्मै प्रयोजनाय सशक्ता अस्ति ?

A. छात्रेषु शब्दसङ्ग्रहं वर्धयितुम् ।

B. व्याकरणनियमान् शिक्षितुम् ।

C. पाठ्यविषयेण सह व्याकरणस्य संयोजनाय ।

D. प्रक्रियालेखनाय

Ans- A 

7. बालकः प्रयोगाश्रितपरीक्षाविधिना (Trial and Error Method) शिक्षति’ इत्येतत् – – भाषाशिक्षणस्य सैद्धान्तिक परिप्रेक्ष्यात् स्पष्टम् अस्ति ।

A. संज्ञानात्मक (Cognitive)

B. व्यवहाराश्रित (Behaviouristic)

C. सामाजिक-सांस्कृतिक (Socio-Cultural)

D. जन्माश्रित (Nativist)

Ans- B

8. लेखनप्रक्रियायाः अवस्थानां समुचितं क्रमं चिनुत ।

a. प्रारूपलेखनम् (drafting) 

b. त्रुटि-शोधनम् (proof-reading) 

c. विचारोत्तेजनम् (brainstorming)

d. पुनरवलोकनम् (revising) 

e. रूपरेखानिर्माणम् (outlining)

f. समापनम् (finalising)

A. c, e, a, d, b.f

B. c, a, e, b, d, f

C. a, b, c, d, e, f

D. e, a, b, c, d, f

Ans- A

9. कठोराभ्यासः निम्नलिखितेषु कस्य मुख्यपद्धतिः अस्ति ?

A. समग्रभाषापक्षस्य

B. सम्प्रेषणात्मकपक्षस्य

C. व्याकरण-अनुवादविधेः

D. क्रीडाविधे: (Playing method)

Ans- C

10. पठने, लेखने च बालकैः कृताः त्रुटयः कथयितुम् शक्यन्ते.

A. भाषाशिणस्य सोपानम् (ladder)

B. भाषाविकासे बाधाः ।

C. भाषायां प्रवाहं प्राप्तुं मार्गे बाधाः

D. भाषाशिक्षणे व्यक्तेः असामर्थ्यम् ।

Ans- A 

11. भाषाशिक्षणस्य निर्माणात्मकपक्षे (Constructivist approach) सम्म्लितम् अस्ति .

A. सशक्तसाधनरूपे कठोराभ्यासः ।

B. स्वभावनिर्माणम्

C. अन्वेषणाश्रित (Inquiry based) शिक्षणम् ।

D. व्याकरणनियमानाम् अभ्यासः

Ans- C 

12. भाषायाः उत्पादिके योग्यते स्तः ?

A. पठनम्, लेखनम् च

B. पठनम्, श्रवणम् च

C. भाषणम् लेखनम् च

D. भाषणम्, श्रवणम् च

Ans- C

13. व्याकरणानुवादविधेरपरं नामास्ति-

A. हरबार्टीपञ्चपदी

B. अभिक्रमितानुदेशम्

C. भण्डारकरविधिः

D. प्रश्नोत्तरविधिः

Ans- C  

14. तृतीयकक्षायाः विद्यार्थिनां अभ्यासपुस्तिका अवलोकनक्रमे भाषाशिक्षकेण काश्चन त्रुटयः चिह्निताः अनुभूयन्ते च

A. शिशवः अनवधानेन त्रुटयः कुर्वन्ति।

B. शिशवः त्रुटयः कुर्वन्ति पुनकुर्वन्ति यतः शिक्षकः तान् न दण्डयति।

C. शिशूनां त्रुटयः स्वभाविकाः तेषां अवबोधनस्तरस्य द्योतकाः च ।

D. एते त्रुटयः शिक्षकेण क्षन्तव्याः यतः ते शिक्षणदृष्टौ असारभूताः।

Ans- C 

15. प्राथमिकस्तरे, मूल्याङ्कनकरणाय अधोलिखितेषु कथनेषु किं समीचीनम् ?

A. मूल्याङ्कनं प्रतिसत्रान्ते (end of the each term) करणीयम्

B. मूल्याङकनं राज्याधारित प्रक्रिया भवेत् सर्वथा राज्येन एव आयोजनीयम्।

C. मूल्याङ्कनं विद्यालयाधारितं भवेत्, अध्ययन-अध्यापनस्य च अन्तः- ग्रथित-प्रक्रिया च अस्ति ।

D. मूल्याङकनं प्रतिवर्ष केवलम् एकवारं आयोजनीयम्।

Ans- C

Read More:-

CTET 2022: लाखों अभ्यर्थियों के मध्य होगी कड़ी प्रतिस्पर्धा पूछे जाएंगे ‘कोहलबर्ग के सिद्धांत’ से जुड़े कुछ ऐसे प्रश्न!

CTET Exam 2022: केंद्रीय शिक्षक पात्रता परीक्षा में बहुत काम आने वाले हैं ‘पर्यावरण’ के यह 15 सवाल अभी पढ़ें!

Leave a Comment