CTET

CTET Exam: यदि आप की भी परीक्षा आने वाली शिफ्ट में होने वाली है तो ‘संस्कृत पेडागॉजी’ के इन सवालों का अध्ययन जरूर करें!

Advertisement

Sanskrit Pedagogy MCQ Test For CTET: केंद्रीय विद्यालय नवोदय विद्यालय एवं आर्मी पब्लिक स्कूल में सरकारी शिक्षकों की भर्ती हेतु अनिवार्य केंद्रीय शिक्षक पात्रता परीक्षा वर्ष में दो बार आयोजित की जाती है। इस सत्र की परीक्षा का आयोजन 28 दिसंबर 2022 से 7 फरवरी 2023 तक किया जाना है। ऐसे में यदि आप भी इस परीक्षा में शामिल होने जा रहे हैं। तो यहां पर दी गई जानकारी आपके बेहद काम आ सकती है।

यहां पर हम संस्कृत पेडागॉजी से जुड़े कुछ ऐसे महत्वपूर्ण सवाल आपके लिए लेकर आए हैं। जो कि हमने परीक्षा में शामिल हुए अभ्यर्थियों के द्वारा दिए गए फीडबैक के आधार पर तैयार किए हैं। इन प्रश्नों के माध्यम से अभ्यर्थी अपनी तैयारी को परख सकेंगे और परीक्षा में अच्छे अंकों के साथ सफलता हासिल कर पाएंगे।

सीटेट परीक्षा की दृष्टि से महत्वपूर्ण है संस्कृत भाषा से जुड़े यह सवाल—Sanskrit Pedagogy Important Question Answer CTET 2023

1. रटनाभ्यासकारणेन विद्यार्थिनां विकासे कीदृशक्षतिः भवति?

Advertisement

(a) ते कक्ष्या-अध्यापनकर्मणि दूरीकृताः भवन्ति ।

(b) ते अध्ययनस्योपरि श्रद्धां कर्तुं न शक्नुवन्ति 

(c) तेषां बुद्धिविकासः न भवति । 

(d) तेषाम् आत्मविश्वासः नष्टः भवति

Ans- d 

2. भाषाशिक्षणे आगमनात्मकपद्धतेः (Inductiv method) एषः लाभः अस्ति

(a) कक्ष्यायाम् अनुशासनं रक्षितं भवति । 

(b) विद्यार्थिनः अल्पे एव समये अधिकं पठितुं शक्नुवन्ति 

(c) विद्यार्थिभिः गृहकार्य (Homework) करणस्य आवश्यकता नास्ति

(d) विद्यार्थिषु रटनाभ्यासस्य अभावः भवति

Ans- d 

3. भाषा तावत् एतस्य अभिव्यक्तेः, स्वाभिप्रायप्रकटन उत्तमं माध्यमम् अस्ति

(a) प्रचारस्य (Propagation) 

(b) संग्रहस्य (Collection)

(c) अदान प्रदान विनिमयस्य (Exchange) 

Advertisement

(d) उपर्युक्तं सर्वमपि

Ans- d 

4. भारतीयबालैः निम्नलिखितेषु किम् अध्येतव्यम्?

(a) मातृभाषा

(b) मातृभाषा तथा प्रादेशिक भाषा

(c) मातृभाषा तथा आङ्ग्लम् 

(d) काः अपि तिस्रः भाषाः

Ans- d

5. कस्याञ्चित् समावेशी ( Inclusive) कक्ष्यायां भाषाशिक्षणसन्दर्भे एका समस्या- 

(a) विद्यार्थिनां योग्यताविषयक विषमता 

(b) विद्यार्थिनाम् आसक्तौ असमानता 

(c) समुचित-भाषाधिगमपरिवेष-विकासस्य असामर्थ्यम्

(d) समुचित भाषाध्ययनसामग्रयाः अभावः

Ans-  c 

6. मातृभाषाशिक्षणस्य ज्ञानोद्देश्येषु निम्नलिखितेषु किं नास्ति? 

(a) उच्चारणस्य ज्ञानार्जनम् 

(b) भाषायां विभिन्नप्रकाराणां लेखनानां विषयक ज्ञानार्जनम् 

(c) भाषातत्त्वानां पर्याप्तज्ञानम् 

Advertisement

(d) विषयवस्तुनः ज्ञानार्जनम्

Ans- a 

7. निम्नलिखितेषु का वा शिक्षणपद्धतिः (Teaching) method) 3ft?

(a) चयनपद्धतिः (Selection method)

(b) रुचिपद्धतिः (Interest method) 

(c) प्रेरणापद्धतिः (Motivation method) 

(d) सर्वाः अपि पद्धतयः

Ans- d

8. भाषाशिक्षणे दृश्य-श्रव्यसामग्री (Audio- Visual Aids) एतदर्थम् उपयुक्ता भवन्ति- 

(a) शुद्ध-उच्चारणार्थम्

(b) शुद्धलेखनार्थम्

(c) शुद्धपठनार्थम् 

(d) उपर्युक्तेषु न किञ्चित्

Ans- d 

9. उपचारात्मकपद्धति: (Remedial Coaching) इति –

(a) व्यतिक्रमेण समस्याप्रस्तुतिः करोति 

(b) समस्याः अधिकृत्य भाषासिद्धान्तानां ज्ञानं ददाति 

(c) समस्यानाम् अभिज्ञानार्थम् अपेक्षितकाठिन्यस्तरं वर्धयति 

Advertisement

(d) समस्यानां निवारणे विजयं प्रापयति

Ans- d 

10. भाषाशिक्षणे बलहीनविद्यार्थिनां कृते अत्यन्तम् उपयुक्ता पद्धतिः का?

(a) व्यक्तिगतशिक्षणम्

(b) समूहशिक्षणम्

(c) युग्मशिक्षणम् (Peer teaching) 

(d) उपर्युक्तं सर्वमपि

Ans- d 

11. भाषाशिक्षणे वस्तुनिष्ठमूल्याङ्कनार्थम् एतदनिवार्यं यत् तच्च  –

(a) वस्तुनिष्ठम् एवं विमर्शात्मकम् 

(b) सर्वतोमुखम् एवं व्यवहारपरकम् 

(c) विश्वसनीयम् एवं योग्यम् 

(d) उपर्युक्तं सर्वमपि

Ans- d 

12. निम्नलिखितेषु किं भाषाशिक्षणस्य उद्देश्यं नास्ति?

(a) लेखनदक्षता (Proficiency in writing)

(b) सृजनात्मकता (Creativity) 

(c) विचाराणाम् अभिव्यक्तिः (Publication of thoughts) 

Advertisement

(d) भाषायाः अधिगम: (Understanding language)

Ans- a 

13. भाषाकौशलसन्दर्भे (Language skills) किं वा कथनं सत्यं नास्ति?

(a) भाषाकौशल विकासाथ व्यवहारापेक्षया भाषा- सिद्धान्ताः प्रधानाः ।

(b) बालाः श्रवण, भाषण, पठन, लेखनक्रमेणैव भाषाम अधीयन्ते। 

(c) पाठशालासु पठन, लेखनकौशलयोः कृते बलं देयम्

(d) उपर्युक्तानि सर्वाणयपि कौशलानि परस्परं सम्बद्धानि

Ans- b 

14. “बालाः तां भाषां बहुशीघ्रं शिक्षयन्ति यस्याः व्याकरणं सः / सा न जानाति ” कस्य वचनमिदम्? 

(a) लाई मेकाले इत्यस्य

(b) जीन् पीगेट् इत्यस्य 

(c) महर्षि पतञ्जलेः 

(d) लाई स्वीट् इत्यस्य

Ans- d 

15. कक्ष्यायाम् अध्यापनसमये विद्यार्थिनः कठिन प्रश्नानु, संशयांश्च पृच्छन्ति चेत् भवान्/भवती किं करोति?

(a) तान् पुस्तकं पठितुम् उक्त्वा तदनु चर्चा कृत्वा संशयनिवारणं करोमि तथा च प्रश्नानाम् उत्तरम् अनन्तरं करोमि ।

(b) तादृशविद्यार्थिनः आदिशामि । तर्जयित्वा अनुशासने भवितुम्

(c) पूर्वमेव सम्पूर्णसज्जतां कृत्वा कक्ष्यायां तेषां प्रश्नानाम् उत्तरं संशयनिवारणं करोमि ।

Advertisement

(d) तेषां सर्वान् प्रश्नान्, संशयान् लिखित्वा अनन्तरदिने परिष्करोमि ।

Ans- b

Read More:-

CTET 2023: ‘पर्यावरण अध्ययन’ से जुड़े ऐसे ही सवाल पूछे जाएंगे सीटेट परीक्षा की आने वाली शिफ्ट में अभी पढ़े!

CTET 2023: ‘हिंदी भाषा’ से जुड़े इस लेबल के सवाल पूछे जा रहे हैं सीटेट परीक्षा में अभी पढ़ें

यहाँ हमने आगामी सीटीईटी परीक्षा की तैयारी कर रहे अभ्यर्थीयो के लिए ”संस्कृत पेडागॉजी” से जुड़े महत्वपूर्ण सवाल (Sanskrit Pedagogy MCQ Test For CTET) विषय के महत्वपूर्ण सवालों का अध्ययन किया है CTET सहित सभी शिक्षक पात्रता परीक्षा की बेहतर तैयारी के लिए आप हारे TELEGRAM CHANNEL के सदस्य जरूर बने Join Link नीचे दी गई है?

Advertisement

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button