CTET 2022: ‘संस्कृत पेडागॉजी’ के इन सवालों के माध्यम से चेक करें सीटेट परीक्षा की अपनी तैयारी!

Sanskrit Pedagogy For CTET Exam 2022: देश की लाखों अभ्यर्थी हर वर्ष केंद्रीय माध्यमिक शिक्षा बोर्ड के द्वारा आयोजित की जाने वाली सीटेट परीक्षा में सम्मिलित होते हैं वर्ष में दो बार आयोजित इस शिक्षक पात्रता परीक्षा में सफल अभ्यर्थी देश के विभिन्न राज्यों में संचालित केंद्रीय विद्यालय नवोदय विद्यालय एवं आर्मी पब्लिक स्कूलों में होने वाली शिक्षकों की भर्ती प्रक्रिया में आवेदन करने के पात्र होते हैं इस वर्ष सीटेट परीक्षा का आयोजन दिसंबर से जनवरी माह के बीच में होने वाला है। जिसके लिए आवेदन की प्रक्रिया का क्रम संपन्न हो चुका है।

यहां पर हम नवीनतम परीक्षा पैटर्न के आधार पर परीक्षा में पूछे जाने वाले संभावित प्रश्न नियमित रूप से आपके लिए लेकर आते रहे हैं। इस आर्टिकल में हम ‘संस्कृत पेडागॉजी’ से जुड़े कुछ ऐसे सवाल आपके साथ साझा कर रहे हैं जो की परीक्षा की दृष्टि से बेहद ही महत्वपूर्ण है इन प्रश्नों का अध्ययन अभ्यर्थियों को परीक्षा में बेहतर परिणाम दिलाने में मददगार साबित हो सकता है।

CTET Exam Sanskrit Pedagogy MCQ—संस्कृत पेडागॉजी के इन सवालों के माध्यम से चेक करें सीटेट परीक्षा की अपनी तैयारी

1. निम्नलिखितेषु किं सामाजिक- उपभाषा कथ्यते?

(a) कस्यापि समुदायस्य अथवा जनसमूहस्य भाषायाः विशेषता । 

(b) कस्यापि राज्यस्य, देशस्य अथवा महाद्वीपस्य भाषा। 

(c) भाषाक्षेत्रस्यान्तर्गते कस्यापि क्षेत्रस्य भाषा-विशेषता 

(d) कस्यापि क्षेत्रस्य लिखिता भाषा साहित्यम् च

Ans- a 

2. भाषा अस्ति

(a) एका स्वाभाविकी भाषा यस्याः व्याकरणम् अस्ति । 

(b) स्वाभाविकी भाषा नास्ति ।

(c) भाषा यस्याः व्याकरणं नास्ति 

(d) वधिरसमुदायस्य कृते सडूकेतसमूहः ।

Ans- a 

3. ये बहुभाषाः जानन्ति के कथ्यन्ते

(a) बहुभाषाविदः

(b) बहुभाषाविज्ञानिनः

(c) बहुवक्तारः

(d) एकभाषाविदा

Ans- a 

4. कश्चिद छात्रः विद्यालयीयशिक्षा स्वमातृभाषायां प्रारभते । तत्पश्चात् उच्चविद्यालवीयशिक्षायाः समाप्तिपर्यन्तं स अनेकाः भाषाः जानाति। भाषाशिक्षणस्य इयं पद्धतिः का कथ्यते ? 

(a) सर्वप्रथमं मातृभाषानीति । 

(b) भाषानीतिरूपे विभाषानियमः । 

(c) मातृभाषा 

(d) भाषाणां कृते नवीन शिक्षानीतिः

Ans- c

5. भाषया सह संलग्नतायाः अर्थोऽस्ति –

(a) शिक्षकाः छात्रैः सह कार्यं कुर्वन्ति ।

(b) छात्राः सोद्देश्यं भाषायां कार्यं कुर्वन्ति ।

(c) छात्राः तथा अध्यापकाः व्याकरणनियमेषु मिलित्वा कार्य कुर्वन्ति ।

(d) छात्राः सप्रयासं भाषायाः ध्वनिनियमाः शिक्षन्ति

Ans- b 

6. निम्नलिखितेन केन छात्राः सोद्देश्यं भाषायाः प्रयोगकुर्वन्ति ? 

(a) प्रामाणिकेन कार्येण 

(b) अभ्यासेन 

(c) कवितायाः स्मरणेन

(d) पाठ्यस्य उद्बाचनेन

Ans- a 

7. श्रुतिः घटनानां सूचनार्थं पत्रिकां पठति। तस्याः पठनंकि कथ्यते ? 

(a) विहंगमदृष्टिपातः

(b) सोद्देश्यं पठनम् 

(c) मनोरञ्जनाय पठनम् 

(d) परिवीक्षणम्

Ans- d 

8. लेखने भाषणे च प्रयुक्ताः शब्दाः कथ्यन्ते –

(a) निष्क्रियशब्दावली

(b) प्रयोगे शब्दावली

(c) सक्रिय- शब्दावली 

(d) उद्देश्यपूर्णा शब्दावली

Ans- c 

9. निम्नलिखित कि संज्ञानात्मक शैक्षणिक सक्षमता अस्ति ?

(a) जन्मदिवसान्ते दैनिकी लेखनम् । 

(b) जलवायु परिवर्तनस्य जनजीवनै प्रभावः इत्यस्मिन् विषये समाचारपत्राय लेखस्य लेखनम ।

(c) समीपस्थनगरे मनोरञ्जन उद्याने पर्यटनस्य विषये सहपाठिभिः वार्तालापः । 

(d) कस्मिञ्चि भोजनालये भोजनादेशाय भोजनसूचेः अध्यननम्।

Ans- b 

10. लेखनस्य प्रक्रियापद्धतिम सुन्दरलेखनाय किमर्थं आदर्शपद्धतिरूपेण यूयं मन्यध्वम् –

(a) प्रक्रियापद्धतिः छात्रान् सज्जीकरणेन विनैव तत्कालमेवभाषितुं योग्यान् करोति ।

(b) लेखनयोग्यताः परीक्षितुं प्रक्रियापद्धतिः एकवारस्यभाषायोग्यताः परीक्षते । 

(c) छात्राणां उत्पादनम् इव भवति । लेखनाय प्रक्रियापद्धतिः उच्चस्तरीय

(d) प्रक्रियापद्धतिः उत्कृष्टलेखनस्य विकासाय बह्वीषु अवस्थासु गन्तुं छात्रान् सक्षमान् करोति ।

Ans- d 

11. निम्नलिखितेषु कि भाषाशिक्षणाय उत्पादन- आधारितंकार्यम् अस्ति –

(a) छात्राः राजनैतिकविषये समाचारं पठन्ति ।

(b) अनुच्छेदलेखनाय विचाराणां संकलनाय छात्राः समूहे कार्यं कुर्वन्ति 

(c) चित्राणां क्रमानुसार प्रक्रियावर्णनाय चिन्तनम्। 

(d) प्रक्रियापद्धति अनुकुर्वति समाचारपत्रे छात्राः लेख लिखन्ति ।

Ans- d 

12. व्याकरणस्य अध्यापनसन्दर्भे कि कथनम् असत्यम्, अस्ति ?

(a) अध्ययनस्य स्रोतरूपेणा पाठ्यपुस्तकान

(b) भाषणकार्ये छात्रस्य दोषपूर्णमाया उदाहरण प्रयोग 

(c) शब्दानां तथा संरचनायाः प्रदर्शनाय चित्राणाम् उपयोगः

(d) अध्यापनविषयस्य उदाहरणानां वाक्यरूपे प्रयोगः ।

Ans- c 

13. भाषासन्दर्भे निम्नलिखितेषु किं सत्यं नास्ति

(a) प्रत्येकं भाषायाः लिपिः भवति । 

(b) भाषार्थं लिपिः अनिवार्या नास्ति।

(c) प्रत्येकं भाषायाः व्याकरणं अस्ति।

(d) भाषा मुख्यतः भाष्यते।

Ans- a 

14. भाषायाः शिक्षणे परिक्षणे वा कस्मिञ्चित् पाठे यदि प्रत्येकं षष्ठः शब्दः लुप्यते । एतत् कार्यं किं कथ्यते ?

(a) श्रुतलेखकार्यम्

(b) शब्दलोपः

(c) व्याकरणस्य अन्तः प्रविष्टि

(d) रिक्तस्थानपूर्तिः

Ans- b 

15. निम्नलिखितेषु किं कार्यम् शिक्षणस्य मूल्याङ्कनम् अस्ति?

(a) परियोजना कार्यं तथा दत्तकार्यम्

(b) साप्ताहिक परीक्षा तथा मासिकपरीक्षा

(c) निर्माणात्मक/ सवपरीक्षा

(d) वर्षान्त समेकितपरीक्षा ।

Ans- a

Read More:- 

CTET 2022: सीटेट परीक्षा में शामिल होने से पहले ‘हिंदी पेडागॉजी’ के इन सवालों का अध्ययन जरूर करें

CTET NPE 2020 MCQ: पिछले वर्ष पूछे गए थे ‘राष्ट्रीय शिक्षा नीति 2020’ से जुड़े 1 से 2 सवाल यहां पढ़े संभावित प्रश्न!

यहां पर हमने दिसंबर में आयोजित होने वाली केंद्रीय शिक्षक पात्रता परीक्षा के लिए ”संस्कृत पेडागॉजी” से संबंधित महत्वपूर्ण सवालों (Sanskrit Pedagogy For CTET Exam 2022) का अध्ययन किया। केंद्रीय शिक्षक पात्रता परीक्षा (CTET) से जुड़ी नवीनतम अपडेट और प्रैक्टिस सेट प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य बने, जॉइन लिंक नीचे दी गई है

Join Us On Telegram Channel

Leave a Comment