CTET Exam: आने वाली शिफ्ट में पूछे जा सकते हैं ‘संस्कृत पेडागोजी’ के कुछ ऐसे प्रश्न!

CTET Sanskrit Pedagogy Quiz: सेंट्रल बोर्ड ऑफ स्कूल एग्जामिनेशन के द्वारा आयोजित की जाने वाली सीटेट परीक्षा का आयोजन देश भर के विभिन्न परीक्षा केंद्रों पर ऑनलाइन सीबीटी मोड में किया जा रहा है। इस परीक्षा में देशभर से शिक्षक बनने की चाह लिए अभ्यर्थी शामिल हो रहे हैं। यदि आपने भी इस परीक्षा के लिए अपना रजिस्ट्रेशन करवाया है , और आप की भी परीक्षा आने वाले कुछ दिनों में होने जा रही है, तो आपको संस्कृत पेडागोजी के इन सवालों को एक बार जरुर पढ़ लेना चाहिए। ताकि परीक्षा में अच्छे अंकों के साथ सफलता प्राप्त की जा सके।

संस्कृत पेडागोजी पर आधारित महत्वपूर्ण बहुविकल्पीय प्रश्न—Sanskrit Pedagogy Important For CTET Exam 2023

1. भाषाशिक्षणे अधिगमसामग्र्याः (Learning material) अतिमुख्या समस्या अस्ति –

(a) पाठं प्रति विद्यार्थिनां श्रद्धावर्धनम् 

(b) अध्यापने अध्यापकस्य न्यूनश्रमेण कार्यसिद्धिः 

(c) अल्पसमये अधिकविषयस्य उपलब्धिः

(d) अधिगमसामग्र्याः कठिनबिन्दूनाम् उपरि उचित विवरणम्

Ans- d 

2. शब्दानाम् अर्थस्पष्टीकरणापेक्षया उत्तमापद्धतिः 

(a) वाक्येषु शब्दप्रयोगद्वारा अनुमातुम् अवकाशकल्पनम् 

(b) भाषाशिक्षणमाध्यमेन शब्दार्थानां स्पष्टीकरणम्

(c) शब्दानां विवरणम् 

(d) शब्दकोशं दृष्ट्वा विवरणम्

Ans- a

3. निम्नलिखितेषु मुद्रितपाठ्यपुस्तकप्रयोगापेक्षया द्वितीय भाषाध्ययनार्थं सहायकं किम्?

(a) व्याकरणानुवादपद्धतिः 

(b) सन्दर्भोचित-अभिगमः (Situational approach) 

(c) प्राकृतिक अभिगम (Natural approach)

(d) भाषाप्रवाहः (Language immersion)

Ans- b 

4. दोषपूर्णपठनाभ्यासस्य कारणेषु अन्यतमं कारणं भवति

(a) कक्ष्यायां बहुविद्यार्थिनां सम्मर्दः (Over crowded class) 

(b) अङ्गुलीदर्शनम् (Finger pointing) अथवा चक्षुरक्षर-संयोगार्थम् अङ्गुली-दर्शनम् 

(c) बहुभाषाज्ञानम् (Multilingualism) 

(d) द्विभाषाज्ञानम् (Bilingualism)

Ans- a 

5. शब्दज्ञानपद्धतेः कृते शिक्षण-अधिगमसमस्य (Teaching-learning difficulty) निम्नलिखितेषु केन निवारिता भवति? 

(a) क्रमिकवाक्यनिर्माणार्थं साहाय्येन 

(b) शुद्ध-उच्चारणेन 

(c) बालाः यथा विवरणात्मकक्लेशस्य सम्मुखंन कुर्युः तेन 

(d) उपर्युक्तं सर्वमपि

Ans- d 

6. कौशल- उद्देश्येषु (Skill objectives) कि निम्नलिखितं सम्बद्धं नास्ति ?

(a) श्रवणम्

(b) भाषायाम् आसक्तिः

(c) पठनम्

(d) लेखनम्

Ans- b 

7. भाषाविकासं प्रभावयितुं कारकम् (Factor) अस्ति

(a) स्वास्थ्यम्

(b) बुद्धिः

(c) वैयक्तिक असमानताः 

(d) उपर्युक्तं सर्वमपि

Ans- d

8. तृतीयकक्षायाः शिक्षिका प्रत्येक शब्दस्य शुद्धोच्चारणे ध्यानं ददाति । एवं सा कि विकसितुम् इच्छति? 

(a) अर्थबोधम् (Comprehension)

(b) संसक्तिः (Cohesion)

(c) शुद्धताम् (Accuracy) 

(d) धाराप्रवाहिताम् (Fluency)

Ans- a 

9. अधोलिखितेषु कस्मिन् कार्ये सूक्ष्मपेशीयकौशलस्य (Fine motor skill) आवश्यकता अस्ति?

(a) आरोहणे

(b) लेखने

(c) कूर्दने

(d) पठने

Ans- b 

10. प्रतिपुष्टिः (Feedback) अस्ति –

(a) उभयशिक्षक शिक्षार्थिनां कृते स्वस्वविकासाय

(b) मातॄणां पितॄणां कृते तेषां बालानां गृहकार्य करणाय परीक्षाप्रस्तुत्यर्थं च

(c) शिक्षार्थिनां कृते अधिगमविकासाय

(d) शिक्षकाणां कृते अध्यापनविकासाय

Ans- a 

11. प्रारम्भिकस्तरे पठनं शिक्षयितुम् अधस्तनेषु कस्य उपादयता अधिका भवति?

(a) पुस्तकानाम्

(b) प्रकृतवस्तूनाम् (Realia)

(c) बोधपट्टानाम् (Flash cards ) 

(d) द्विपार्श्वीयरेखाचित्राणाम् (Flip charts)

Ans- c 

12. बालानां पठनस्य लेखनस्य च विकासाय आद्यं चरणं किम् अस्ति?

(a) नवसाक्षरता (Neo-literacy)

(b) प्राकुसाक्षरता (Pre-literacy)

(c) साक्षरता (Literacy)

(d) उद्गामी साक्षरता (Emergent)

Ans- d 

13. शिक्षिका स्वकक्षायाः बालान् युगलेषु विभजति । तान् युगलान् स्वस्वपुस्तिकानां विनिमयं कृत्वा निर्देशानुसार संशोधनं कर्तुं सूचयति । एवं सा किं कर्तुम् इच्छति?

(a) समकक्षीयमूल्याङ्कनम् (Peer assessment) 

(b) सामूहिकमूल्याङ्कनम् (Group assessment)

(c) संशोधनम् (Correction)

(d) स्वयं मूल्याङ्कनम् (Self-assessment)

Ans- a 

14. मूल्याङ्कनसमये अधोलिखितेषु कस्मिन् विषये शिक्षकस्य ध्यानं स्यात् ? 

(a) धाराप्रवाहीवक्तृभिः सह तस्य छात्रस्य विकासस्य तुलना 

(b) सर्जनात्मकलेखकैः सह तस्य छात्रस्य विकासस्य तुलना 

(c) एकस्य छात्रस्य विकासस्य अन्यच्छात्राणां विकासैः तुलना

(d) एकस्य छात्रस्य विकासस्य तस्य पूर्वस्थित्या सह तुलना साह

Ans- d

15. पठनसमये अधस्तनेषु कस्य महत्त्वं सर्वाधिकम् ?

(a) उच्चस्वरेण पठनम्

(b) पाठस्य अर्थस्य अवगमनम् 

(c) पाठस्य प्रत्येके शब्दस्य पठनम्

(d) धाराप्रवाहेण पठनम्

Ans- b 

Read More:-

CTET 2023: लगभग हर शिफ्ट में पूछे जा रहे हैं ‘RTE Act 2009’ से जुड़े सवाल यहां पढ़े संभावित प्रश्न!

CTET 2023: सीटेट परीक्षा में बेहतर परिणाम हासिल करने के लिए ‘संस्कृत पेडागोजी’ के इन सवालों पर डालें एक नजर!

यहाँ हमने आगामी सीटीईटी परीक्षा की तैयारी कर रहे अभ्यर्थीयो के लिए संस्कृत पेडागोजीसे जुड़े महत्वपूर्ण सवाल (CTET Sanskrit Pedagogy Quiz) विषय के महत्वपूर्ण सवालों का अध्ययन किया है CTET सहित सभी शिक्षक पात्रता परीक्षा की बेहतर तैयारी के लिए आप हारे TELEGRAM CHANNEL के सदस्य जरूर बने Join Link नीचे दी गई है?

Join us on Telegram

Leave a Comment