CTET 2022-23: सीटेट एग्जाम में बेहतर परिणाम के लिए ‘संस्कृत पेडागोजी’ के इन सवालों को एक बार अवश्य पढ़ें!

MCQ on Sanskrit Pedagogy CTET: शिक्षक बनने की चाह लिए देश के लाखों युवा प्रतिवर्ष केंद्रीय शिक्षक पात्रता परीक्षा में सम्मिलित होते हैं। वर्ष में दो बार आयोजित इस शिक्षक पात्रता परीक्षा का आयोजन इस वर्ष 28 दिसंबर 2022 से 7 फरवरी 2023 तक ऑनलाइन मोड में देशभर के विभिन्न परीक्षा केंद्रों पर किया जाएगा। ऐसे में अच्छे अंकों के साथ सफलता प्राप्त करने के लिए अभ्यर्थियों को चाहिए कि वह परीक्षा में पूछे जा रहे प्रश्नों के आधार पर अपनी तैयारी करें। यहां पर हम परीक्षा में शामिल हुए अभ्यर्थियों के द्वारा दिए फीडबैक के आधार पर संस्कृत शिक्षण शास्त्र से संबंधित बहुविकल्पीय प्रश्न आपके साथ साझा कर रहे हैं, जो कि इस प्रकार हैं।

Sanskrit Pedagogy IMP Questions For CTET Exam—संस्कृत शिक्षण शास्त्र के ऐसे प्रश्न जो अपनी शिफ्ट में पूछे जा सकते हैं

1. द्वितीयकक्षायाः शिक्षिका कक्षायां भावभङ्गिमय अभिव्यक्त्या च सह एकां बहुरुचिकरां कथां श्रावयति ततः अनन्तरं सा कांश्चन छात्रान् तां कथां स्वशब्दै पुनः कथयितुं निर्दिशति । एवं सा आकलनं करोति

(a) पठनावबोधस्य

(b) लेखनावबोधस्य 

(c) श्रवणावबोधस्य

(d) सम्भाषणावबोधस्य

Ans- c 

2. कक्षायां मुद्रणसमृद्धवातावरणम् (Print rich environ ment) इत्यस्य अभिप्रायः

(a) स्थूलतरैः अक्षरैः वर्णमालायाः स्कोरकपत्राणां भित्तिषु आलेखनम् (Pasting ) 

(b) सुन्दरकविताभिः तासां चित्रैः च भित्तीनाम् आलेपनम् (Painting ) 

(c) कक्षायाः भित्तयः रङ्गिताः सन्ति । 

(d) पाठितेन विषयेण सम्बन्धितानां लिखितसामग्रीणां भित्तिषु आलेपनम् (Painting )

Ans- a 

3. प्रथमकक्षायाः भाषापुस्तके आदौ वर्णमाला दीयते ततः द्वयक्षरशब्दाः, अनन्तरं त्र्यक्षरशब्दाः अनन्तरं च कथा: कविताः च । एवं पुस्तके का पद्धतिः अनुसृता?

(a) अनुशासनात्मक पद्धतिः (Disciplinary approach) 

(b) पाठ्यचर्यारूपरेखापद्धतिः (Curriculum framework approach)

(c) ऊर्ध्वगामी-पद्धतिः (Bottom up approach)

(d) अधोगामी-पद्धतिः (Top-down approach)

Ans- c

4. एका पठनगतसमस्या अस्ति –

(a) डिस्कालकुलिया (Dyscalculia)

(b) डिस्फोरिया (Dysphoria)

(c) डिस्लेक्सिया (Dyslexia) 

(d) डिस्प्राफिया (Dysgraphia)

Ans- c 

5. कक्षायां लेखनस्य प्रारम्भं कर्तुं शिक्षकः 

(a) विद्यालयम् आगमनात् पूर्वं विभिन्नान् परिच्छेदान् पठितुं छात्रान् निर्दिशेत् । 

(b) सुन्दरहस्ताक्षरेण लेखितुं छात्रान् निर्दिशेत् । 

(c) विषयोपरि मन्थनं कृत्वा विचाराणां निर्माणं कुर्तुं छात्रान् निर्दिशेत् 

(d) कृष्णफलके विषयोपरि लिखितं परिच्छेदम् अनुलेखितुं निर्दिशेत

Ans- c 

6. बालेन मातृभाषायाः अधिग्रहणं भवति प्रमुखतया  –

(a) लेखनेन ।

(b) औपचारिक शिक्षणव्यवस्थया

(c) श्रवणेन ।

d) सम्भाषणेन।

Ans- c 

7. उत्पादक कौशलेषु कस्य समावेशः अस्ति?

(a) लेखनसम्भाषणे

(b) श्रवणसम्भाषणे

(c) पठनलेखने 

(d) पठनश्रवणे

Ans- a

8. करुणा-नाम्ना तृतीयकक्षायाः शिक्षिका एका पाठयित्वा कक्षा छात्रान् किश्चित् कार्यं ददाति । अधोलिखितेषु किं कार्यं तया दीयताम् येन छात्राः सक्रियरूपेण भागग्रहणं कुर्युः ? 

(a) यथा पाठे दत्तम् तथा कवितायाः प्रत्येकं पंक्तेः कण्ठस्थीकरणं कर्तुं छात्रेभ्यः निर्दिशेत् । 

(b) कवितायाः नवीनशब्दान् प्रयुज्य वाक्यानि निर्मातुं छात्रेभ्यः निर्दिशेत् । 

(c) कवितायाः अन्ते प्रदत्तानां प्रश्नानाम् उत्तरं लेखितुं छात्रेभ्यः निर्दिशेत् । 

(d) समूहे विभज्य कवितायाः स्वव्याख्यां दातुं छात्रेभ्यः निर्दिशेत ।

Ans- c 

9.  भाषायाः अधिग्रहण-विषये का उक्तिः समीचीना

(a) प्रत्येकं बालस्य भाषाधिग्रहणस्य जन्मजाता शक्तिः अस्ति । 

(b) बालाः विभिन्नस्त्रोतेभ्यः भाषायाः अधिगमं कुर्वन्ति । 

(c) भाषाम् अधिग्रहीतुं बालानां जन्मजाता शक्तिः नास्ति।

(d) यदा बालाः विद्यालयम् आगच्छन्ति, तदा ते भाषायाः अधिगमं कुर्वन्ति ।

Ans- a 

10. एकस्याः अधिगमार्थम् अधस्तनेषु कस्य महत्त्व सर्वाधिकम्?

(a) पुस्तकानाम् पठनम्

(b) चलच्चित्राणां नाटकानां वा प्रेक्षणम् 

(c) अध्ययनाध्यापनसामग्रीणाम् उपयोगः (Use of TLM) 

(d) सामाजिकसंवादः

Ans- d 

11. बाल: स्वाभाविकतया तस्य प्रथमां भाषाम् –

(a) अधिग्रहणं करोति ( acquires )

(b) पुनर्बलनं करोति ( reinforces) 

(c) अधिगच्छति (learns)

(d) अनुकरोति (imitates)

Ans- a

12. अधोलिखितेषु किं ग्रहणात्मक कौशलम् अस्ति?

(a) पठनं लेखनं च

(b) पठनं सम्भाषणं च

(c) श्रवणं सम्भाषणं च

(d) श्रवणं पठनं च

Ans-  d

13. शिक्षिका विशेषणविषये व्याख्यानं करोति । सा तदा सर्वान् छात्रान् प्रत्येकं न्यूनातिन्यूनम् एवं स्वगुणं वर्णयितुं निर्दिशति । अनन्तरं च तस्य लक्षणं ददाति अयं विधिः कथ्यते 

(a) समग्रशारीरिकप्रतिक्रियाविधिः (Total Physical Response Method) 

(b) निमज्जनविधिः (Immersion Method) 

(c) आगमनविधिः (Inductive Method) 

(d) निगमनविधिः (Deductive Method)

Ans- b

14. शिक्षकस्य साहाय्येन औपचारिकतया का भाषा अधिगम्यते?

(a) मातृभाषा

(b) गृहभाषा

(c) प्रथमभाषा

(d) द्वितीयभाषा

Ans- d 

15. बालान् नवीनशब्दान् पाठयितुं शिक्षिका प्रकृतवस्तूनाम् उपयोगं करोति यतः 

(a) एतेन प्रकृतजीवने दृष्टैः वस्तुभिः सह शब्दानां सम्बन्धस्थापने छात्राणां सहायता भवति ।

(b) बालशिक्षार्थिनः निराकारचिन्तने समर्थाः न सन्ति तस्मात् प्रकृतवस्तूनि तेषाम् अधिगमे साहाय्यं कुर्वन्ति ।

(c) वस्तुभिः एव वयं नवीनशब्दान् पाठयितुं शक्नुमः ।

(d) एतेन शब्दानां शुद्धवर्तन्याः पाठने सहायता भवति ।

Ans- a

Read More:-

CTET 2022-23: अगली शिफ्ट में देखने को मिल सकते हैं ‘बाल विकास एवं शिक्षाशास्त्र’ से जुड़े ऐसे प्रश्न!

CTET 2022-23: ‘पर्यावरण NCERT’ पर आधारित इन रोचक सवालों से करें सीटेट परीक्षा की फाइनल तैयारी!

यहाँ हमने आगामी सीटीईटी परीक्षा की तैयारी कर रहे अभ्यर्थीयो के लिए ”संस्कृत पेडागोजी” से जुड़े महत्वपूर्ण सवाल (MCQ on Sanskrit Pedagogy CTET) विषय के महत्वपूर्ण सवालों का अध्ययन किया है CTET सहित सभी शिक्षक पात्रता परीक्षा की बेहतर तैयारी के लिए आप हारे TELEGRAM CHANNEL के सदस्य जरूर बने Join Link नीचे दी गई है?

Join us on Telegram

Leave a Comment