Connect with us

CTET

CTET Exam 2022: विगत वर्ष पूछे गए थे ‘संस्कृत पेडागोजी’ के कुछ इस लेबल के सवाल!

Published

on

Advertisement

CTET Sanskrit Pedagogy Previous Year Questions: केंद्रीय शिक्षक पात्रता परीक्षा 2022 की तैयारी कर रहे देश भर के लाखों अभ्यर्थियों के पास अब कुछ ही दिनों का समय शेष रह गया है। परीक्षा दिसंबर 2022 से जनवरी 2023 के बीच आयोजित की जाएगी ऑनलाइन मोड में आयोजित होने वाली इस परीक्षा में 30 लाख से अधिक उम्मीदवारों के शामिल होने का अनुमान है। अगर आप भी शिक्षक के रूप में अपना कैरियर बनाना चाहते हैं, और इस परीक्षा को देने वाले हैं तो आपके लिए इस आर्टिकल में हम विगत वर्ष पूछे गए संस्कृत पेडागोजी के कुछ सवाल लेकर आए हैं। जिसके माध्यम से आप जान पाएंगे कि पेपर में किस लेवल की प्रश्न पूछे जाते हैं।

सीटेट परीक्षा में पूछे गए संस्कृत पेडागॉजी के प्रश्न—Sanskrit Pedagogy Previous Year MCQ For CTET Exam 2022

1. लेखनार्थम् बालान् अध्यापनसमये शिक्षकरूपेण भवता किं करिष्यते ?

(a) स्वविचारान् लेखितुं बालेभ्यः अवसरं दास्यति ।

Advertisement

(b) आदौ कण्ठस्थीकरणं कृत्वा अनन्तरम् एकं परिच्छेद सुन्दरहस्ताक्षरैः लेखितुं निर्देशं दास्यति।

(c) कृष्णफलकतः अक्षराणि उद्धर्तुं बालेभ्यः अवसरं दास्यति। 

(d) भाषायाः वर्णमालां लेखितुं बालेभ्यः निर्देशं दास्यति ।

Ans- a 

2. छात्राणां कृते एकाम् अध्ययनाध्यापनसामग्री (teaching learning material) चिनोतुम् अधोगतेषु किं सर्वतो महत्त्वपूर्णम् ?

(a) सा सामग्री महार्घा न स्यात् ।

(b) सा सामग्री छात्रैः एव निर्मिता स्यात्

(c) सा सामग्री सन्दर्भानुकूलं भवेत् तस्याः च संघटितरूपेण उपयोगः क्रियेत

(d) समीपस्थविपण्यां तस्याः सामग्रयाः उपलब्धिः भवेत् ।

Ans- c 

3. द्वितीयकक्षायाः केचन छात्राः केषाञ्चन वर्णानाम् उच्चारणं कर्तुं काठिन्यम् अनुभवन्ति। तेषां काठिन्यनिवारणार्थं अधोगतमार्गेषु कः मार्गः सर्वतो प्रभावकारी भवेत् ?

(a) अन्यानुप्रासिशब्दानाम् लघुयुग्मकार्यकलापानाम् (minimal pair activity) उपयोगं कुर्यात् । एवं सा छात्रान् वर्णाच्चारणं कारयेत् शब्देषु तस्य वर्णस्य अभिज्ञानं च कारयत् ।

(b) पाठस्य उच्चैः वाचनं कृत्वा विशिष्टवर्णं रेखाङ्कितं कृत्वा तद्विषय विवरणं दद्यात् ।

(c) छात्रैः पौनः पुन्येन अभ्यासं कारयेत् येन तेषां काठिन्यस्य निवारणं भविष्यति ।

(d) शिक्षिका मनुष्यमुखस्य एकां प्रतिकृतिम् उपयुज्य तत्र विशिष्टवर्णस्य विशिष्टोच्चारणस्थानस्य प्रदर्शनं कर्यात 

Advertisement

Ans-  a

4. का सा पद्धतिः यस्यां व्याकरणनियमानामुपरि प्रधान्येन ध्यानं दीयते अनन्तरं च तदाधारितानाम् उदाहरणानाम् उपरि ?

(a) निगमन विधिः (deductive method)

(b) व्याकरणानुवाद-विधि ( grammar and translation (method)

(c) प्रत्यक्षविधिः (direct method)

(d) आगमन-विधिः (inductive method)

Ans- a 

5. विद्यार्थिनः भाषायाः अधिग्रहणं कुर्वन्ति ——

(a) भाषायाः संरचनायाः विश्लेषणं कृत्वा ।

(b) तस्याः भाषायाः साहित्यस्य अध्ययनं कृत्वा ।

(c) तस्याः भाषायाः प्रयोक्तृणां संस्कृतिविषये ज्ञात्वा ।

(d) साहजिकविनिमयात्मकवातावरणे भाषायाः व्यवहारं कृत्वा

Ans- d 

6. सूक्ष्ममोटरकौशलस्य (fine motor skill) विकासस्य किम् उत्कृष्टम् उदाहरणम् अस्ति ? 

(a) कूर्दनम (hopping)

(b) लेखनम् (writing)

(c) पठनम

(d) आरोहणम (climbing)

Advertisement

Ans- b 

7. शिक्षकेण पृष्टेषु अधोलिखितप्रश्नेषु कः प्रश्नः कक्षायाः बहुभाषिकवादस्य प्रोत्साहनं कुर्यात् ? 

(a) स्वभाषया शाकानां नामानि लिखत ।

(b) किं भवतः पालितपशुः अस्ति ?

(c) किं भवान अक्षराणि लिखितवान् ? 

(d) वायुफुल्लितं (balloons) कियदूर्ध्वं डयितुं शक्नुवन्ति ।

Ans- a 

8. निम्नतरकक्षासु अन्त्यानुप्रासिकवितानामुपयोगः क्रियेत । यतः —————–

(a) ताभिः विद्यार्थिनः अनुशासिताः तिठन्ति ।

(b) ताभिः लक्ष्यभाषायाः व्याकरणस्य अधिगमे सहायता भवति ।

(c) ताभिः विद्यार्थिनः कठिनशब्दानां वर्णनं कर्तुं ततश्च वाक्यानि रचयितुं समर्थाः भवन्ति ।

(d) ताभिः विद्यार्थिनः लक्ष्यभाषां भाषितुम अवसरं प्राप्नुवन्ति ।

Ans- d 

9. एका शिक्षिका कक्षायां श्रवणसम्बन्धिगतिविधिं कारयितुं निश्चयं कृतवती । सा चर्चारूपाणां गतिविधीनाम् योजनां करोति । कांश्चन गूढ़प्रश्नान् पृष्ट्वा छात्रान् श्रोतुं नियोजयति । तेषां रुचिं चर्चा च वर्धयति। एताः प्रस्तुतयः सन्ति – 

(a) श्रवणसमयकगतिविधयः (While listening activities)

(b) श्रवणपरगतिविधयः (Post-listening activities)

(c) श्रवणानन्तरगतिविधयः (Follow-up of listening activities)

(d) श्रवणपूर्वगतिविधयः (pre-listening activities)=

Advertisement

Ans- d 

10. भाषाकक्षायां चित्राणां / विज्ञापनानां प्रयोगविषये अधोलिखितेषु का उक्ति; न समीचीना ?

(a) एतेन बालेभ्यः स्वकीयाम् अभिव्यक्तिं कर्तुं चित्राणाम् आधारेण लेखितुं च अवसरः

(b) एतेन बालैः काल्पनिकजगति तथा च कक्षायां तेषां सर्जनस्य कृत स्थानं प्राप्यते ।

(c) तेभ्यः श्रवणकौशलस्य विकासार्थम् अवसरः एतेन लभ्यते। 

(d) एतेन चित्राणाम अवलोकनार्थं बालेभ्यः अवसरः लभ्यते।

Ans- c 

11. उद्गामिसाक्षरतास्तरे (emergent literacy stage) ———– अपि लेखनवर्गे स्वीक्रियते ।

(a) शब्दानां लेखनम्

(b) वाक्यानां निर्माणम्

(c) चित्राङ्कनम्

(d) अक्षराणां निर्माणम

Ans- c 

12. विद्यार्थिनः भाषायाः व्यवहारस्य आकलनार्थं निम्नलिखितेषु किं सर्वाधिकं महत्त्वपूर्णम् ?

(a) मूल्यनिर्धारकश्रेणी (rating scale)

(b) पत्राधानम् (portfolio)

(c) वार्तालापः (interaction)

(d) चिह्नाङ्कनसूची (check list)

Advertisement

Ans- b 

13. बालस्य भाषाधिग्रहणे अधस्तनेषु कस्य भूमिका सर्वतो महत्त्वपूर्णा ?

(a) परिवारस्य

(b) विद्यालयस्य

(c) प्रसारमाध्यमस्य

(d) शिक्षकस्य

Ans- a 

14. व्याकरणनियमानां कण्ठस्थीकरणम् ———— पद्धतेः केन्द्रम् अस्ति ।

(a) प्रत्यक्षपद्धतिः

(c) साहजिकोपागमः

(b) व्याकरणानुवादपद्धतिः 

(d) संरचनात्मकोपागमः

Ans- b 

15. भाषायाः अधिगमस्य कृते किं न महत्त्वपूर्णम् ?

(a) आत्मविश्वासः

(b) अधिगमं प्रति प्रवृत्तिः

(c) अनुवादः

(d) प्रोत्साहनम्

Advertisement

Ans- c 

Read More:-

CTET 2022-23: कुछ ही दिनों बाद आयोजित होने वाली सीटेट परीक्षा के लिए ‘हिंदी पेडागॉजी’ के महत्वपूर्ण प्रश्न!

CTET 2022: ‘शिक्षा का अधिकार अधिनियम 2009’ से जुड़े परीक्षा में पूछे जाने वाले कुछ रोचक सवाल यहां पढ़ें!

यहां पर हमने दिसंबर में आयोजित होने वाली केंद्रीय शिक्षक पात्रता परीक्षा के लिए ”संस्कृत पेडागोजी” से संबंधित महत्वपूर्ण सवालों (CTET Sanskrit Pedagogy Previous Year Questions) का अध्ययन किया। केंद्रीय शिक्षक पात्रता परीक्षा (CTET) से जुड़ी नवीनतम अपडेट और प्रैक्टिस सेट प्राप्त करने के लिए आप हमारे टेलीग्राम चैनल के सदस्य बने, जॉइन लिंक नीचे दी गई है

Advertisement

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *